Śrīkoṣa
Chapter 5

Verse 5.286

द्विबिम्बद्वादशोत्थं तु द्विबिम्बचरणं द्विज ।
कजक्षेत्राश्रिनिकटात् तदर्थं (ख्: तदर्धं पादपङ्कजम्) भागपञ्चकम् ॥ २८६ ॥