Śrīkoṣa
Chapter 2

Verse 2.15

यत्र मोदन्ति वै व्याघ्रकुञ्जरास्सह मानवैः ।
जनयत्याशु चाह्लादं स्वकान्तास्विव दर्शनम् ॥ १५ ॥