Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.290
Previous
Next
Original
पञ्चपञ्चोप कण्ठं (ख्: कण्ठात्तु) तु तदाधारात्तु सप्तकम् ।
पूर्वपङ्क्तावुपस्थं च शोभं कुर्यान्नवांशजम् ॥ २९० ॥
Previous Verse
Next Verse