Śrīkoṣa
Chapter 5

Verse 5.290

पञ्चपञ्चोप कण्ठं (ख्: कण्ठात्तु) तु तदाधारात्तु सप्तकम् ।
पूर्वपङ्क्तावुपस्थं च शोभं कुर्यान्नवांशजम् ॥ २९० ॥