Śrīkoṣa
Chapter 5

Verse 5.291

तदुपस्थमुपद्वारं तत्र कण्ठपथे (ख्: कण्ठोपधौ) द्वयम् ।
चत्वारि चोपकण्ठात्तु षट्कं तद्बाह्यतो मृजेत् ॥ २९१ ॥