Śrīkoṣa
Chapter 2

Verse 2.16

सर्वेषां सर्वदा सा भूश्शुभदा चार्चनादिषु ।
कुमुदोत्पलकह्लारैराकुला सारसादिभिः ॥ १६ ॥