Śrīkoṣa
Chapter 5

Verse 5.299

द्विपञ्चदशधा क्षेत्रं कृत्वा जातान्यथाब्जज ।
शतानि नवभागानि मध्यतः पुष्करं लिखेत् ॥ २९९ ॥