Śrīkoṣa
Chapter 5

Verse 5.301

चत्वारिंशत्तु भागानि चतुरभ्यधिकानि च ।
दीक्षु मध्यमबिम्बार्थं द्विषट्कं परिमार्ज्य च ॥ ३०१ ॥