Śrīkoṣa
Chapter 5

Verse 5.309

द्वितीयपङ्क्तावेकांशं गृहीत्वा द्वितयं पुनः ।
तृतीयपङ्क्तावेकं तु बहिष्ठायां तु रञ्जयेत् ॥ ३०९ ॥