Śrīkoṣa
Chapter 5

Verse 5.312

शोभोपशोभशोभानि प्राग्वन्नवपदानि च ।
यथैकैका ? (ख्: यथैकैकम्) दिशं ? भागे भवेच्छोभाचतुष्टयम् ॥ ३१२ ॥