Śrīkoṣa
Chapter 5

Verse 5.313

उपशोभद्वयं चैव तथा तत् परिमार्जयेत् ।
द्विबिम्बमथ कोणं च कुर्याच्छोभान्तरस्थितम् ॥ ३१३ ॥