Śrīkoṣa
Chapter 5

Verse 5.314

एकांशं पूर्वपङ्क्तौ तु द्वितीये स्याच्चतुष्टयम् ।
अग्रं हित्वा पदेनैव बिम्बं कोणगतं भवेत् ॥ ३१४ ॥