Śrīkoṣa
Chapter 5

Verse 5.315

भागपञ्चकसंयुक्तं यथा बाह्यस्थमुच्यते ।
नवांशानि बहिष्ठायां द्वितीयायां तु वै पदम् ॥ ३१५ ॥