Śrīkoṣa
Chapter 5

Verse 5.316

एवं दशांशजं कृत्वा रागजालेन पूरयेत् ।
प्रफुल्लरक्तोत्पलवत् कोणं कुर्यात्तु पङ्कजम् ॥ ३१६ ॥