Śrīkoṣa
Chapter 5

Verse 5.317

गात्रस्य मध्यबिम्बानि पीतपिष्टप्रभाणि च ।
द्वे बिम्बे तदुपस्थे तु कुर्यान्मरतकोपमे ॥ ३१७ ॥