Śrīkoṣa
Chapter 5

Verse 5.321

कुन्देन्दुधवलां वीथीं कुर्याद्द्वाराणि पूरयेत् ।
राजपाषाणतुल्येन शोभां गात्रकमध्यवत् ॥ ३२१ ॥