Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.324
Previous
Next
Original
ध्रुवाभिधानमित्युक्तं (क्, ग्, घ्: धूपाभिधान) परमानन्दमुच्यते ।
एकत्रिंशत्पदैस्सम्यक् कृत्वा क्षेत्रं (क्, ग्, घ्: क्षेत्रं हि * * *) हि जायते ॥ ३२४ ॥
Previous Verse
Next Verse