Śrīkoṣa
Chapter 6

Verse 6.1

भूमौ (क्: * * * * पुनः; ग्, घ्: भूतसमात् तः विभज) विभजयेत्तस्मात् ततो विभजयेत् पुनः ।
कृत्वोभयं परिच्छिन्नं * * * * (ख्: चिह्नं व्यामो ?; ग्, घ्: चिह्नं * * * * च्छ्यामो) गवं पुरा ॥ १ ॥