Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 6
Verse 6.2
Previous
Next
Original
ततोऽष्टमनवांशं च दशमैकादशं (ग्, घ्: दशमेकादशम्) च वा ।
द्वादशांशं परित्यज्य क्रमात् (क्, ग्, घ्: कामपात्राभशीचये) पत्राग्रसिद्धये ॥ २ ॥
Previous Verse
Next Verse