Śrīkoṣa
Chapter 6

Verse 6.2

ततोऽष्टमनवांशं च दशमैकादशं (ग्, घ्: दशमेकादशम्) च वा ।
द्वादशांशं परित्यज्य क्रमात् (क्, ग्, घ्: कामपात्राभशीचये) पत्राग्रसिद्धये ॥ २ ॥