Śrīkoṣa
Chapter 6

Verse 6.3

पञ्चानामपि पञ्चाअनां (पद्मानां इति स्यात्) त्रिपत्राद्यावदन्तिमम् ।
शेषेण कर्णिकाभागे केसराणि दलानि च ॥ ३ ॥