Śrīkoṣa
Chapter 6

Verse 6.5

वक्ष्ये मुकुलिताकारं पद्मपत्राग्रसाधनम् ।
मध्याचिह्नावसानं ? (ख्: मध्याद्विहावसानम्) तु कर्णिकाद्यैर्विभज्य च ॥ ५ ॥