Śrīkoṣa
Chapter 6

Verse 6.10

अथवा कर्णिकोच्छ्रायतुल्यानि परिकल्प्य वै ।
स्थितानि पत्रमध्ये तु सर्वत्र द्वित्रिसङ्ख्यया ॥ १० ॥