Śrīkoṣa
Chapter 6

Verse 6.11

दलशेषं द्विधा कृत्वा तन्मध्ये प्रथमं स्मृतम् ।
मध्यात् पद्मदलाग्रं यत् कोटिमूले तु कीर्तितम् ॥ ११ ॥