Śrīkoṣa
Chapter 2

Verse 2.20

अत्युष्णा या च हेमन्ते रसान्वा ? जलदागमे ।
कांस्यभाण्डस्वना (ख्: कांस्यभाण्डरवावापि वीणावंशरवाश्शुभाः) घण्टा वीणावंशरवाश्शुभाः ॥ २० ॥