Śrīkoṣa
Chapter 6

Verse 6.13

यथा स्यात् कर्णिकामानं तत् ते वच्मि सकेसरम् ।
न्यूनं विंशतिमं भागमष्टपत्रस्य कर्णिकम् ॥ १३ ॥