Śrīkoṣa
Chapter 6

Verse 6.19

सा चोच्छ्रिता दलार्धेन दलमानेन वा भवेत् ।
कुर्याद्दलार्धदीर्घाणि पतितानि तदन्तरे ॥ १९ ॥