Śrīkoṣa
Chapter 6

Verse 6.20

केसराण्यथवा विद्धि तत्त्रिभागसमानि च ।
कल्पनीयानि वा विप्र कर्णिकासंश्रितानि च ॥ २० ॥