Śrīkoṣa
Chapter 6

Verse 6.22

शोभानुरूपया दृष्ट्वा सम्पाद्या पत्रसन्ततिः ।
कर्णिकाऽपि ततः कुर्यादुक्तमानाधिका यया ? (ग्, घ्: ऽथवा) ॥ २२ ॥