Śrīkoṣa
Chapter 6

Verse 6.31

दलार्धमानसूत्रेण दलाग्रं संस्थितेन च ।
दलांशकं * * * (क्: * * * *; ख्, ग्, घ्: द्विसा) सन्तु दलांशस्यैव मध्यमा ॥ ३१ ॥