Śrīkoṣa
Chapter 6

Verse 6.36

दिग्विदिक्सप्तसंश्लेषैः पूरणाय कजच्छदैः ।
दलमध्ये कदोरस्थं ? सूत्राणां तु दलान्तरम् ॥ ३६ ॥