Śrīkoṣa
Chapter 6

Verse 6.41

दिव्य चन्दनलेख्यां (क्: चन्दनवे * * *; ग्: चन्दनवेल्यां चाम्; घ्: चन्दनवेलां द्याञ्चाम्) च जलयेच्छशिलाञ्छने ।
अग्रवज्जायते तीक्ष्णं मध्यदन्तौ ? दलान्तरम् ॥ ४२ ॥