Śrīkoṣa
Chapter 2

Verse 2.23

त्रिपञ्चसप्तरात्रेण यस्यां बीजं प्ररोहति ।
प्रधाना मध्यमा न्यूना सा मही परिकीर्तिता ॥ २३ ॥