Śrīkoṣa
Chapter 6

Verse 6.43

यथा तदधुना वच्मि तव सन्देहशान्तये ।
दलसिद्धिम् विना प्राक् * * * * संयुक्तं लिख्य पङ्कजम् ॥ ४५ ॥