Śrīkoṣa
Chapter 6

Verse 6.47

अग्रात् प्राच्यमथाग्नेयं दक्षिणे नै-ऋतिक्रमात् ।
एवमुत्तरभागे तु ऐशानं दैवतं स्मृतम् ॥ ५० ॥