Śrīkoṣa
Chapter 6

Verse 6.48

दलता देवमस्याथ ? ददतं धनमुच्यते ।
प्रागीशदलसन्धेस्तु मध्यात् सूत्रं प्रसार्य च ॥ ५१ ॥