Śrīkoṣa
Chapter 2

Verse 2.24

प्रागुत्तरप्लवा शस्ता सदैसानप्लवा द्विज ।
कूर्मपृष्ठोन्नता योग्या सुशुभा दर्पणोदरा ॥ २४ ॥