Śrīkoṣa
Chapter 6

Verse 6.53

हिबेरकर्णिकाप्रान्तं ? मेखलार्थं विवर्ज्य च ।
ब्रह्मस्थानपदे शेषं बीजार्थं विभजेद् द्विधा ॥ ५६ ॥