Śrīkoṣa
Chapter 6

Verse 6.55

किञ्चिन्निम्नाऽथ कर्तव्यं बीजो (ख्: बीजोपं सज्यते) वै कथयते यथा ।
जाम्बुनदादिधातूत्थं यज्ञकाष्ठाश्मजं तु वा ॥ ५८ ॥