Śrīkoṣa
Chapter 6

Verse 6.56

रञ्जितं कुङ्कुमेनैव सुपीतेनाथ (क्, ग्, घ्: सवि * * * * थ) सानुना ।
द्विदेहं तेन तद्वक्त्रं पत्रबन्धु प्रसूर्य च ? ॥ ६१ ॥