Śrīkoṣa
Chapter 2

Verse 2.25

शङ्खचक्रगदापद्मश्रीवत्सगरुडाकृतिः ।
मालामुकुटरूपा च सर्वसिद्धिकरी मही ॥ २५ ॥