Śrīkoṣa
Chapter 6

Verse 6.63

प्रभवाप्यययोगेन योजयेन्मन्त्रसन्ततिम् (ख्: यो यजेन्मन्त्र) ।
अभिन्नाभेदभूतानां वेदानां च पृथक् पृथक् ॥ ७० ॥