Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 6
Verse 6.71
Previous
Next
Original
केवलं द्विति ? शक्तित्वान्मध्ये मन्त्रसमीपतः ।
ध्यात्वा न्यस्याथ सम्पूज्यो नेत्रमन्त्रो द्विजोत्तम ॥ ७८ ॥
Previous Verse
Next Verse