Śrīkoṣa
Chapter 6

Verse 6.77

तानि त्वया ह्यभक्तानां नाभिव्यञ्ज्यानि पद्मज ।
वचसा कर्मणा चैव सुतप्ते (ख्: सुपक्वे * * *) * * * * कषात्मनाम् ॥ ८४ ॥