Śrīkoṣa
Chapter 7

Verse 7.2

तस्याहं श्रोतुमिच्छामि यथावत् परमेश्वर ।
स्वरूपं च प्रमाणं च साधनं (क्: साधन; ग्, घ्: साधना) न्यासमेव च ॥ २ ॥