Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.7
Previous
Next
Original
कमलं तद्बहिस्त्रीणि त्रितलान्यम्बुजानि च ।
चतुर्दशसमानेन यथा या (ख्: यायां तमहम्; ग्, घ्: याणिमहम्) * * * * शृणु ॥ ७ ॥
Previous Verse
Next Verse