Śrīkoṣa
Chapter 7

Verse 7.9

प्राग्व्यूहं स्याच्चतुःपद्मं तन्मध्ये तु चतुर्द्दलम् ।
कमलं तद्बहिंस्त्रीणि त्रितलान्यम्बुजानि च ॥ ९ ॥