Śrīkoṣa
Chapter 7

Verse 7.10

द्वितीयं पञ्चभिः पद्मैः पञ्चपत्रे हृदन्तरे ।
चतुर्दिक्ष्वथ चत्वारि चतुष्पात्राणि तद्बहिः ॥ १० ॥