Śrīkoṣa
Chapter 7

Verse 7.12

व्यूहानि त्रीण्यतोर्ध्वं वै सप्त पद्मानि पौष्कर ।
सप्ताष्टनवपत्राणि तेषां मध्येऽम्बुजानि च ॥ १२ ॥