Śrīkoṣa
Chapter 7

Verse 7.13

बाह्यस्थानि च षत् सप्त क्रमादष्टदलानि च ।
व्यूहत्रयमथोर्ध्वान्तादष्टकं कमलं भवेत् ॥ १३ ॥