Śrīkoṣa
Chapter 2

Verse 2.28

तत्रैवास्तूत्तमं ? सम्यक् सङ्ख्याहीनं च होमयेत् ।
निराज्ये बहुनाऽज्येन मध्यदेशे यथास्थिते ॥ २८ ॥