Śrīkoṣa
Chapter 7

Verse 7.16

पत्रत्रयोदशव्यूहसंसाध्यैकादशाम्बुजम् ।
एकं पूर्वोक्तवत् तस्मिन् दश शेषाणि तद्बहिः ॥ १६ ॥